देवीस्तवम्

देवीस्तवम्

हरिवंशे अनुबन्धम्- अध्याय-८ वैशम्पायन उवाच आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी । जननी सिद्धसेनस्य दुर्गा वीरा महातपाः ॥ १॥ जया च विजया चैव पुष्टिश्च त्वं क्षमा दया । ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥ २॥ बहुरूपा विरूपा च अनेकविधरूपिणी । विरूपाक्षी विशालाक्षी भक्तानां परिरक्षणी ॥ ३॥ पर्वताग्रेषु घोरेषु नदीषु च गुहासु च । वासस्तव महादेवि वनेषूपवनेषु च ॥ ४॥ शबरैर्बर्बरैश्चैव पुलिन्दैश्च सुपूजिता । मयूरपक्षध्वजिनी लोकान् क्रामसि सर्वशः ॥ ५॥ कुक्कुटैश्चागलैर्मेषैः सिंहैर्व्याघ्रैः समाकुला । घण्टानिनादबहुला विश्रुता विन्ध्यवासिनी ॥ ६॥ त्रिशूलपट्टिसधरा सूर्यचन्द्रपताकिनी । नवमी कृष्णपक्षस्य शुक्लस्यैकादशी प्रिया ॥ ७ ॥ भगिनी वासुदेवस्य रजनी कलहप्रिया । आवासः सर्वभूतानां निष्ठा च परमा गतिः ॥ ८ ॥ नन्दगोपसुता चैव देवानां विजयावहा । चीरवासाः सुवासाश्च रौद्री सन्ध्या त्वमेव च ॥ ९॥ प्रकीर्णकेशी मृत्युश्च तथा मांसौदनप्रिया । लक्ष्मीरलक्ष्मीरूपेण दानवानां वधाय च ॥ १०॥ सावित्री चापि देवानां माता भूतगणस्य च । अन्तर्वेदी च यज्ञानामृत्विजां चैव दक्षिणा ॥ ११॥ सिद्धिः सांयात्रिकाणां च वेला सागरयायिनाम् । यक्षाणां प्रथमा यक्षी नागानां सुरसेति च ॥ १२॥ कन्यानां ब्रह्मचर्या च सौभाग्यं प्रमदासु च । ब्रह्मवादिन्यथो दीक्षा शोभा च परमा तथा । ज्योतिषां त्वं प्रभा देवि नक्षत्राणां च रोहिणी ॥ १३॥ राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च । पूर्णे च पूर्णिमाचन्द्रे कृत्तिवासा इति स्मृता ॥ १४॥ सरस्वती च वाल्मीकेः स्मृतिर्द्वैपायने तथा । सुरदेवी च भूतेषु स्तूयसे त्वं स्वकर्मभिः ॥ १५॥ इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनेति च । ऋषीणां धर्मबुद्धिस्तु देवानामदितिस्तथा ॥ १६॥ कर्षकानां च सीतेति भूतानां धरणीति च । तापसानां च देवी त्वमरणी चाग्निहोत्रिणाम् ॥ १७॥ क्षुधा च सर्वभूतानां तृप्तिस्त्वं च दिवौकसाम् । स्वाहा तुष्टिर्धृतिर्मेधा वसूनां त्वं वसूमती ॥ १८॥ आशा त्वं मानुषाणां तु तुष्टिश्च कृतकर्मणाम् । दिशश्च विदिशश्चैव तथा ह्यग्निशिखा प्रभा ॥ १९॥ शकुनी पूतना च त्वं रेवती च सुदारुणा । निद्रा च सर्वभूतानां मोहनी क्षत्रिया तथा ॥ २०॥ विद्यानां ब्रह्मविद्या त्वमोङ्कारोऽस्थ वषट् तथा । नारीणां पार्वती च त्वं पौराणीमृषयो विदुः ॥ २१॥ अरुन्धत्येकभर्तॄणां प्रजापतिवचो यथा । भेदो विवादशीलानं त्वमिन्द्राणीति विश्रुता । पर्यायनामभिर्दिव्यैरिन्द्राणी चेति विश्रुता ॥ २२॥ त्वया व्याप्तमिदं सर्वं जगत् स्थावरजङ्गमम् । सङ्ग्रामेषु च सर्वेषु अग्निप्रज्वलितेषु च ॥ २३ ॥ नदीतीरेषु घोरेषु कान्तारेषु भयेषु च । प्रवासे राजबन्धे च शत्रूणां च प्रमर्दने ॥ २४ ॥ प्राणात्ययेषु सर्वेषु त्वं हि रक्षा न संशयः । त्वयि मे हृदयं देवि त्वयि बुद्धिर्मनस्त्वयि ॥ २५॥ रक्ष मां सर्वपापेभ्यः प्रसादं च करिष्यसि । इमं देव्याः स्तवं दिव्यमितिहाससमन्वितम् ॥ २६॥ यः पठेत् प्रातरुत्थाय शुचिः प्रयतमानसः । त्रिभिश्च काङ्क्षितं मासैः फलं वै सम्प्रयच्छति ॥ २७ ॥ षड्भिर्मासैर्वरिष्ठं तु वरमेकं प्रयच्छति । षण्मासान् पठते यस्तु काङ्क्षितं च लभेत सः । अर्चिता नवभिर्मासैर्दिव्यं चक्षुः प्रयच्छति ॥ २८ ॥ संवत्सरेण सिद्धिं तु यथाकामं प्रयच्छति । सत्यं च ब्रह्मचर्यं च द्वैपायनवचो यथा ॥ २९ ॥ इति हरिवंशानुबन्धं अन्तर्गतं देवीस्तवं सम्पूर्णम् ॥ From Haivamsha Appendix 8 Encoded and proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : devIstava harivaMshAnubandhanam
% File name             : devIstavaharivaMsha.itx
% itxtitle              : devIstavam
% engtitle              : Devistava
% Category              : devii, pArvatI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Harivamsha)
% Latest update         : Octobet 2, 2014
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org