श्रीगणेशस्तोत्रम्

श्रीगणेशस्तोत्रम्

महागणपतिस्तोत्रम् ॐकारमाद्यं प्रवदन्ति सन्तो वाचः श्रुतिनामपि ये गृणन्ति । गजाननं देवगणानतांघ्रिं भजेऽहमर्द्धेन्दुकृतावतंसम् ॥ १॥ पादारविन्दार्चनतत्पराणां संसारदावानलभङ्गदक्षम् । निरन्तरं निर्गतदानतोयैस्तं नौमि विघ्नेश्वरमम्बुजाभम् ॥ २॥ कृताङ्गरागं नवकुंकुमेन, मत्तालिमालां मदपङ्कलग्नाम् । निवारयन्तं निजकर्णतालैः, को विस्मरेत् पुत्रमनङ्गशत्रोः ॥ ३॥ शम्भोर्जटाजूटनिवासिगङ्गाजलं समानीय कराम्बुजेन । लीलाभिराराच्छिवमर्चयन्तं, गजाननं भक्तियुता भजन्ति ॥ ४॥ कुमारभुक्तौ पुनरात्महेतोः, पयोधरौ पर्वतराजपुत्र्याः । प्रक्षालयन्तं करशीकरेण, मौग्ध्येन तं नागमुखं भजामि ॥ ५॥ त्वया समुद्धृत्य गजास्यहस्तं, शीकराः पुष्कररन्ध्रमुक्ताः । व्योमाङ्गने ते विचरन्ति ताराः, कालात्मना मौक्तिकतुल्यभासः ॥ ६॥ क्रीडारते वारिनिधौ गजास्ये, वेलामतिक्रामति वारिपूरे । कल्पावसानं परिचिन्त्य देवाः, कैलासनाथं श्रुतिभिः स्तुवन्ति ॥ ७॥ नागानने नागकृतोत्तरीये, क्रीडारते देवकुमारसङ्घैः । त्वयि क्षणं कालगतिं विहाय, तौ प्रापतुः कन्दुकतामिनेन्दु ॥ ८॥ मदोल्लसत्पञ्चमुखैरजस्रमध्यापयन्तं सकलागमार्थान् । देवान् ऋषीन् भक्तजनैकमित्रं, हेरम्बमर्कारुणमाश्रयामि ॥ ९॥ पादाम्बुजाभ्यामतिकोमलाभ्यां, कृतार्थयन्तं कृपया धरित्रीम् । अकारणं कारणमाप्तवाचां, तन्नागवक्त्रं न जहाति चेतः ॥ १०॥ येनार्पितं सत्यवतीसुताय, पुराणमालिख्य विषाणकोट्या । तं चन्द्रमौलेस्तनयं तपोभिराराध्यमानन्दघनं भजामि ॥ ११॥ पदं श्रुतीनामपदं स्तुतीनां, लीलावतारं परमात्ममूर्तेः । नागात्मको वा पुरुषात्मको वेत्यभेद्यमाद्यं भज विघ्नराजम् ॥ १२॥ पाशांकुशौ भग्नरदं त्वभीष्टं, करैर्दधानं कररन्ध्रमुक्तैः । मुक्ताफलाभैः पृथुशीकरौघैः, सिञ्चन्तमङ्गं शिवयोर्भजामि ॥ १३॥ अनेकमेकं गजमेकदन्तं, चैतन्यरूपं जगदादिबीजम् । ब्रह्मेति यं ब्रह्मविदो वदन्ति, तं शम्भुसूनुं सततं भजामि ॥ १४॥ अङ्के स्थिताया निजवल्लभाया, मुखाम्बुजालोकनलोलनेत्रम् । स्मेराननाब्जं मदवैभवेन, रुद्धं भजे विश्वविमोहनं तम् ॥ १५॥ ये पूर्वमाराध्य गजानन! त्वां, सर्वाणि शास्त्राणि पठन्ति तेषाम् । त्वत्तो न चान्यत् प्रतिपाद्यमस्ति, तदस्ति चेत् सत्यमसत्यकल्पम् ॥ १६॥ हिरण्यवर्णं जगदीशितारं, कविं पुराणं रविमण्डलस्थम् । गजाननं यं प्रवदन्ति सन्तस्तत् कालयोगैस्तमहं प्रपद्ये ॥ १७॥ वेदान्त गीतं पुरुषं भजेऽहमात्मानमानन्दघनं हृदिस्थम् । गजाननं यन्महसा जनानां, विघ्नान्धकारो विलयं प्रयाति ॥ १८॥ शम्भोः समालोक्य जटाकलापे, शशाङ्कखण्डं निजपुष्करेण । स्वभग्नदन्तं प्रविचिन्त्य मौग्ध्यादाकर्ष्टुकामः श्रियमातनोतु ॥ १९॥ विघ्नार्गलानां विनिपातनार्थं, यं नारिकेलैः कदलीफलाद्यैः । प्रभावयन्तो मदवारणास्यं, प्रभुं सदाऽभीष्टमहं भजे तम् ॥ २०॥ ॥ फलश्रुति ॥ यज्ञैरनेकैर्बहुभिस्तपोभिराराध्यमाद्यं गजराजवक्त्रम् । स्तुत्याऽनया ये विधिना स्तुवन्ति, ते सर्वलक्ष्मीनिधयो भवन्ति ॥ १॥ ॥ इति श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Pooja P pooanaji at gmail.com
% Text title            : gaNeshastotra
% File name             : gaNeshastotra.itx
% itxtitle              : gaNeshastotram athavA mahAgaNapatistotram
% engtitle              : gaNeshastotram
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Pooja P pooanaji at gmail.com
% Proofread by          : Pooja P pooanaji at gmail.com
% Description-comments  : Shri-Maha-Ganapati-Sadhana from Kalyan-Mandir
% Indexextra            : (Hindi)
% Latest update         : May 21, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org