पार्वतीस्तोत्रम्

पार्वतीस्तोत्रम्

विबुधाधिपतेजिनीशकान्ते वदनाभाजितयामिनीशकान्ते । नवकुन्दविराजमानदन्ते नलिनाभं प्रणमाम्यहं पदं ते ॥ १॥ विकचाम्बुरुहां विलासचोरैरतिशीतैः प्रवहद्दयाम्बुपूरैः । शशिशेखरचित्तनृत्तरङ्गैस्तरसालोकय देवि मामपाङ्गैः ॥ २॥ अवनीधरनायकस्य कन्ये कृपणं मां परिपालयातिधन्ये । विधिमाधववासवादिमान्ये द्रुतमुन्मूलितभक्तलोकदैन्ये ॥ ३॥ कुचनिन्दितशातकुम्भशैले मणिकाञ्चीवलयोल्लसद्दुकूले । परिपालय मां भवानि बाले त्रिजगद्रक्षणजागरूकलीले ॥ ४॥ स्वरुचा जिततप्तशातकुम्भे कचशोभाजितकालमेघडम्भे । परिपालय मां त्रसन्निशुम्भे मकुटोल्लासिसुधामयूखडिम्भे ॥ ५॥ कुसुमायुधजीवनाक्षिकोणे परितो मामव पद्मरागशोणे । स्मरवैरिवशीकृतप्रवीणे चरणाब्जानतसत्क्रियाधुरीणे ॥ ६॥ गिरिजे गगनोपमावलग्ने गिरितुङ्गस्तनगौरवेण भुग्ने । वस मे हृदये तवाङ्गलग्ने तव संदर्शनमोदसिन्धुमग्ने ॥ ७॥ सकलोपनिषत्सरोजवाटीकलहंस्यास्तव मे कवित्वधाटी । कृपयाविरभूदियं तु पेटी वहतु त्वद्गुणरम्यरत्नकोटीः ॥ ८॥ ॥ इति श्रीपार्वतीस्तोत्रं संपूर्णम्॥ The hymn pArvatIstotram is specifically a hymn in praise of the goddess sundarakuchAmbikA at tejinivanam near Kumbakonam Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Text title            : pArvatIstotram 1
% File name             : pArvatI.itx
% itxtitle              : pArvatIstotram 1 (vibudhAdhipatejinIshakAnte)
% engtitle              : pArvatIstotram 1
% Category              : devii, pArvatI, stotra, devI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sridhar  Seshagiri seshagir at engineering.sdsu.edu
% Proofread by          : Sridhar  Seshagiri seshagir at engineering.sdsu.edu
% Description-comments  : Hymn to Parvati Devi
% Latest update         : October 14, 2001
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org