नमोऽस्तु नारायणमन्दिराय नमोऽस्तु हारायणकन्धराय ।
नमोऽस्तु मत्स्याय लयाब्धिगाय नमोऽस्तु कूर्माय पयोब्धिगाय ।
नमो वराहाय धराधराय नमो नृसिंहाय परात्पराय ॥ २॥
नमोऽस्तु शक्राश्रय-वामनाय नमोऽस्तु विप्रोत्सव-भार्गवाय ।
नमोऽस्तु सीताहित-राघवाय नमोऽस्तु पार्थस्तुत-यादवाय ॥ ३॥
नमोऽस्तु बुद्धाय विमोहकाय नमोऽस्तु ते कल्कि-पयोदिताय ।
नमोऽस्तु पूर्णामितसद्गुणाय समस्त-नाथाय हयाननाय ॥ ४॥
करस्थ-शङ्खोल्लस-दक्षमाला-प्रबोध-मुद्राभय-पुस्तकाय ।
नमोऽस्तु वक्त्रोद्गिर-दागमाय निरस्त हेयाय हयाननाय ॥ ५॥
रमासमाकार-चतुष्टयेन क्रमाच्चतुर्दिक्षु निषेविताय ।
नमोऽस्तु पार्श्वद्वयग-द्विरूपश्रियाभिषिक्ताय हयाननाय ॥ ६॥
किरीट-पट्टाङ्गद-हार-काञ्ची-सुरत्नपीताम्बर-नूपुराद्यैः ।
विराजिताङ्गाय नमोऽस्तु तुभ्यं सुरैः परीताय हयाननाय ॥ ७॥
विदोष-कोटीन्दु-निभप्रभाय विशेषतो मध्व-मुनि-प्रियाय।
विमुक्तवन्द्याय नमोऽस्तु विश्वग्विधूत-विघ्नाय हयाननाय ॥८॥
नमोऽस्तु शिष्टेष्टद वादिराजकृताष्टकाभिष्टुत-चेष्टिताय ।
दसावतारै-स्त्रिदसार्थदाय निशेश-बिम्बस्थ हयाननाय ॥ ९॥
नमोऽस्तु पारायणचर्चिताय नमोऽस्तु नारायण् तेऽर्चिताय ॥ १॥
॥ इति वादिराजपूज्यचरण-विरचितं दशावतारस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by N.Balasubramanian bbalu at satyam.net.in
% File name : dashAvatArastotra.itx
% SubDeity : dashavatara
% Text title : dashAvatArastotra
% Texttype : stotra
% Author : vAdirAja
% Subject : philosophy/hinduism/religion
% Transliterated by : N.Balasubramanian bbalu@satyam.net.in
% Proofread by : N.Balasubramanian bbalu@satyam.net.in
% Translated by :
% Latest update : June 5, 2006, January 2, 2012
% Send corrections to : Sanskrit@cheerful.com
This text is prepared by volunteers and is to be used for personal study
and research. The file is not to be copied or reposted for promotion of
any website or individuals or for commercial purpose without permission.
Please help to maintain respect for volunteer spirit.