दुर्गाष्टोत्तरशतनामावली २
{॥ दुर्गाष्टोत्तरशतनामावली २ ॥}
ॐ सत्यायै नमः ।
ॐ साध्यायै नमः ।
ॐ भवप्रीतायै नमः ।
ॐ भवान्यै नमः ।
ॐ भवमोचन्यै नमः ।५।
ॐ आर्यायै नमः ।
ॐ दुर्गायै नमः ।
ॐ जयायै नमः ।
ॐ आद्यायै नमः ।
ॐ त्रिणेत्रायै नमः ।१०।
ॐ शूलधारिण्यै नमः ।
ॐ पिनाकधारिण्यै नमः ।
ॐ चित्रायै नमः ।
ॐ चण्डघंटायै नमः ।
ॐ महातपसे नमः ।१५।
ॐ मनसे नमः ।
ॐ बुद्ध्यै नमः ।
ॐ अहंकारायै नमः ।
ॐ चिद्रूपायै नमः ।
ॐ चिदाकृत्यै नमः ।२०।
ॐ सर्वमन्त्रमय्यै नमः ।
ॐ सत्तायै नमः ।
ॐ सत्यानन्दस्वरूपिण्यै नमः ।
ॐ अनन्तायै नमः ।
ॐ भाविन्यै नमः ।२५।
ॐ भाव्यायै नमः ।
ॐ अभव्यायै नमः ।
ॐ सदागत्यै नमः ।
ॐ शांभव्यै नमः ।
ॐ देवमात्रे नमः ।३०।
ॐ चिन्तायै नमः ।
ॐ रत्नप्रियायै नमः ।
ॐ सर्वविद्यायै नमः ।
ॐ दक्षकन्यायै नमः ।
ॐ दक्षयज्ञविनाशिन्यै नमः ।३५।
ॐ अपर्णायै नमः ।
ॐ अनेकवर्णायै नमः ।
ॐ पाटलायै नमः ।
ॐ पाटलावत्यै नमः ।
ॐ पट्टांबरपरीधानायै नमः ।४०।
ॐ कलमंजीररंजिन्यै नमः ।
ॐ ईशान्यै नमः ।
ॐ महाराज्ञै नमः ।
ॐ अप्रमेयपराक्रमायै नमः ।
ॐ रुद्राण्यै नमः ।४५।
ॐ क्रूररूपायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ वनदुर्गयै नमः ।
ॐ मातङ्ग्यै नमः ।५०।
ॐ कन्यकायै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ ऐन्द्रायै नमः ।
ॐ कौमार्यै नमः ।५५।
ॐ वैष्णव्यै नमः ।
ॐ चामुण्डायै नमः ।
ॐ वाराह्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ पुरुषाकृत्यै नमः ।६०।
ॐ विमलायै नमः ।
ॐ ज्ञानरूपायै नमः ।
ॐ क्रियायै नमः ।
ॐ नित्यायै नमः ।
ॐ बुद्धिदायै नमः ।६५।
ॐ बहुलायै नमः ।
ॐ बहुलप्रेमायै नमः ।
ॐ महिषासुरमर्दिन्यै नमः ।
ॐ मधुकैटभहन्त्र्यै नमः ।
ॐ चण्डमुण्डविनाशिन्यै नमः ।७०।
ॐ सर्वशास्त्रमय्यै नमः ।
ॐ सर्वदानवघातिन्यै नमः ।
ॐ अनेकशस्त्रहस्तायै नमः ।
ॐ सर्वशस्त्रास्त्रधारिण्यै नमः ।
ॐ भद्रकाल्यै नमः ।७५।
ॐ सदाकन्यायै नमः ।
ॐ कैशोर्यै नमः ।
ॐ युवत्यै नमः ।
ॐ यतये नमः ।
ॐ प्रौढायै नमः ।८०।
ॐ अप्रौढायै नमः ।
ॐ वृद्धमात्रे नमः ।
ॐ अघोररूपायै नमः ।
ॐ महोदर्यै नमः ।
ॐ बलप्रदायै नमः ।८५।
ॐ घोररूपायै नमः ।
ॐ महोत्साहायै नमः ।
ॐ महाबलायै नमः ।
ॐ अग्निज्वालायै नमः ।
ॐ रौद्रमुख्यै नमः ।९०।
ॐ कालरात्र्यै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ विष्णुमायायै नमः ।
ॐ शिवात्मिकायै नमः ।९५।
ॐ शिवदूत्यै नमः ।
ॐ कराल्यै नमः ।
ॐ अनन्तायै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ कात्यायन्यै नमः ।१००।
ॐ महाविद्यायै नमः ।
ॐ महामेधास्वरूपिण्यै नमः ।
ॐ गौर्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ सावित्र्यै नमः ।१०५।
ॐ ब्रह्मवादिन्यै नमः ।
ॐ सर्वतन्त्रैकनिलयायै नमः ।
ॐ वेदमन्त्रस्वरूपिण्यै नमः ।१०८।
॥ इति श्री दुर्गाष्टोत्तरशतनामावलिः ॥
Encoded and proofread by N.Balasubramanian bbalu@sify.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org
ॐ सत्यायै नमः ।
ॐ साध्यायै नमः ।
ॐ भवप्रीतायै नमः ।
ॐ भवान्यै नमः ।
ॐ भवमोचन्यै नमः ।५।
ॐ आर्यायै नमः ।
ॐ दुर्गायै नमः ।
ॐ जयायै नमः ।
ॐ आद्यायै नमः ।
ॐ त्रिणेत्रायै नमः ।१०।
ॐ शूलधारिण्यै नमः ।
ॐ पिनाकधारिण्यै नमः ।
ॐ चित्रायै नमः ।
ॐ चण्डघंटायै नमः ।
ॐ महातपसे नमः ।१५।
ॐ मनसे नमः ।
ॐ बुद्ध्यै नमः ।
ॐ अहंकारायै नमः ।
ॐ चिद्रूपायै नमः ।
ॐ चिदाकृत्यै नमः ।२०।
ॐ सर्वमन्त्रमय्यै नमः ।
ॐ सत्तायै नमः ।
ॐ सत्यानन्दस्वरूपिण्यै नमः ।
ॐ अनन्तायै नमः ।
ॐ भाविन्यै नमः ।२५।
ॐ भाव्यायै नमः ।
ॐ अभव्यायै नमः ।
ॐ सदागत्यै नमः ।
ॐ शांभव्यै नमः ।
ॐ देवमात्रे नमः ।३०।
ॐ चिन्तायै नमः ।
ॐ रत्नप्रियायै नमः ।
ॐ सर्वविद्यायै नमः ।
ॐ दक्षकन्यायै नमः ।
ॐ दक्षयज्ञविनाशिन्यै नमः ।३५।
ॐ अपर्णायै नमः ।
ॐ अनेकवर्णायै नमः ।
ॐ पाटलायै नमः ।
ॐ पाटलावत्यै नमः ।
ॐ पट्टांबरपरीधानायै नमः ।४०।
ॐ कलमंजीररंजिन्यै नमः ।
ॐ ईशान्यै नमः ।
ॐ महाराज्ञै नमः ।
ॐ अप्रमेयपराक्रमायै नमः ।
ॐ रुद्राण्यै नमः ।४५।
ॐ क्रूररूपायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ वनदुर्गयै नमः ।
ॐ मातङ्ग्यै नमः ।५०।
ॐ कन्यकायै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ ऐन्द्रायै नमः ।
ॐ कौमार्यै नमः ।५५।
ॐ वैष्णव्यै नमः ।
ॐ चामुण्डायै नमः ।
ॐ वाराह्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ पुरुषाकृत्यै नमः ।६०।
ॐ विमलायै नमः ।
ॐ ज्ञानरूपायै नमः ।
ॐ क्रियायै नमः ।
ॐ नित्यायै नमः ।
ॐ बुद्धिदायै नमः ।६५।
ॐ बहुलायै नमः ।
ॐ बहुलप्रेमायै नमः ।
ॐ महिषासुरमर्दिन्यै नमः ।
ॐ मधुकैटभहन्त्र्यै नमः ।
ॐ चण्डमुण्डविनाशिन्यै नमः ।७०।
ॐ सर्वशास्त्रमय्यै नमः ।
ॐ सर्वदानवघातिन्यै नमः ।
ॐ अनेकशस्त्रहस्तायै नमः ।
ॐ सर्वशस्त्रास्त्रधारिण्यै नमः ।
ॐ भद्रकाल्यै नमः ।७५।
ॐ सदाकन्यायै नमः ।
ॐ कैशोर्यै नमः ।
ॐ युवत्यै नमः ।
ॐ यतये नमः ।
ॐ प्रौढायै नमः ।८०।
ॐ अप्रौढायै नमः ।
ॐ वृद्धमात्रे नमः ।
ॐ अघोररूपायै नमः ।
ॐ महोदर्यै नमः ।
ॐ बलप्रदायै नमः ।८५।
ॐ घोररूपायै नमः ।
ॐ महोत्साहायै नमः ।
ॐ महाबलायै नमः ।
ॐ अग्निज्वालायै नमः ।
ॐ रौद्रमुख्यै नमः ।९०।
ॐ कालरात्र्यै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ विष्णुमायायै नमः ।
ॐ शिवात्मिकायै नमः ।९५।
ॐ शिवदूत्यै नमः ।
ॐ कराल्यै नमः ।
ॐ अनन्तायै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ कात्यायन्यै नमः ।१००।
ॐ महाविद्यायै नमः ।
ॐ महामेधास्वरूपिण्यै नमः ।
ॐ गौर्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ सावित्र्यै नमः ।१०५।
ॐ ब्रह्मवादिन्यै नमः ।
ॐ सर्वतन्त्रैकनिलयायै नमः ।
ॐ वेदमन्त्रस्वरूपिण्यै नमः ।१०८।
॥ इति श्री दुर्गाष्टोत्तरशतनामावलिः ॥
Encoded and proofread by N.Balasubramanian bbalu@sify.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org
Durga Ashtottara Shatanamavali 2 Lyrics in Devanagari PDF
% File name : durgA108nAmAvali.itx
% Category : aShTottarashatanAmAvalI
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : N.Balasubramanian bbalu at sify.com
% Proofread by : N.Balasubramanian bbalu at sify.com
% Latest update : August 8, 2007
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
% File name : durgA108nAmAvali.itx
% Category : aShTottarashatanAmAvalI
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : N.Balasubramanian bbalu at sify.com
% Proofread by : N.Balasubramanian bbalu at sify.com
% Latest update : August 8, 2007
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website