ॐ श्रीरामाय नमः ।
ॐ रामभद्राय नमः ।
ॐ रामचंद्राय नमः ।
ॐ शाश्वताय नमः ।
ॐ राजीवलोचनाय नमः ।
ॐ श्रीमते नमः ।
ॐ राजेंद्राय नमः ।
ॐ रघुपुङ्गवाय नमः ।
ॐ जानकीवल्लभाय नमः ।
ॐ जैत्राय नमः ॥ १०॥
ॐ जितामित्राय नमः ।
ॐ जनार्दनाय नमः ।
ॐ विश्वामित्रप्रियाय नमः ।
ॐ दांताय नमः ।
ॐ शरणत्राणतत्पराय नमः ।
ॐ वालिप्रमथनाय नमः ।
ॐ वाग्मिने नमः ।
ॐ सत्यवाचे नमः ।
ॐ सत्यविक्रमाय नमः ।
ॐ सत्यव्रताय नमः ॥ २०॥
ॐ व्रतधराय नमः ।
ॐ सदाहनुमदाश्रिताय नमः ।
ॐ कौसलेयाय नमः ।
ॐ खरध्वंसिने नमः ।
ॐ विराधवधपंडिताय नमः ।
ॐ विभीषणपरित्रात्रे नमः ।
ॐ हरकोदण्डखण्डनाय नमः ।
ॐ सप्ततालप्रभेत्रे नमः ।
ॐ दशग्रीवशिरोहराय नमः ।
ॐ जामदग्न्यमहादर्पदलनाय नमः ॥ ३०॥
ॐ ताटकांतकाय नमः ।
ॐ वेदांतसाराय नमः ।
ॐ वेदात्मने नमः ।
ॐ भवरोगस्य भेषजाय नमः ।
ॐ दूषणत्रिशिरोहंत्रे नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मकाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिलोकात्मने नमः ।
ॐ पुण्यचारित्रकीर्तनाय नमः ॥ ४०॥
ॐ त्रिलोकरक्षकाय नमः ।
ॐ धन्विने नमः ।
ॐ दंडकारण्यवर्तनाय नमः ।
ॐ अहल्याशापविमोचनाय नमः ।
ॐ पितृभक्ताय नमः ।
ॐ वरप्रदाय नमः ।
ॐ जितेंद्रियाय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जितमित्राय नमः ।
ॐ जगद्गुरवे नमः ॥ ५०॥
ॐ ऋक्षवानरसङ्घातिने नमः ।
ॐ चित्रकूटसमाश्रयाय नमः ।
ॐ जयंतत्राणवरदाय नमः ।
ॐ सुमित्रापुत्रसेविताय नमः ।
ॐ सर्वदेवादिदेवाय नमः ।
ॐ मृतवानरजीवनाय नमः ।
ॐ मायामारीचहंत्रे नमः ।
ॐ महादेवाय नमः ।
ॐ महाभुजाय नमः ।
ॐ सर्वदेवस्तुताय नमः ॥ ६०॥
ॐ सौम्याय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ मुनिसंस्तुताय नमः ।
ॐ महायोगिने नमः ।
ॐ महोदराय नमः ।
ॐ सुग्रीवेप्सितराज्यदाय नमः ।
ॐ सर्वपुण्याधिकफलाय नमः ।
ॐ स्मृतसर्वौघनाशनाय नमः ।
ॐ आदिपुरुषाय नमः ।
ॐ परमपुरुषाय नमः ॥ ७०॥
ॐ महापुरुषाय नमः ।
ॐ पुण्योदयाय नमः ।
ॐ दयासाराय नमः ।
ॐ पुराणपुरुषोत्तमाय नमः ।
ॐ स्मितवक्त्राय नमः ।
ॐ मितभाषिणे नमः ।
ॐ पूर्वभाषिणे नमः ।
ॐ राघवाय नमः ।
ॐ अनंतगुणगंभीराय नमः ।
ॐ धीरोदात्तगुणोत्तमाय नमः ॥ ८०॥
ॐ मायामानुषचारित्राय नमः ।
ॐ महादेवादिपूजिताय नमः ।
ॐ सेतुकृते नमः ।
ॐ जितवाराशये नमः ।
ॐ सर्वतीर्थमयाय नमः ।
ॐ हरये नमः ।
ॐ श्यामाङ्गाय नमः ।
ॐ सुंदराय नमः ।
ॐ शूराय नमः ।
ॐ पीतवाससे नमः ॥ ९०॥
ॐ धनुर्धराय नमः ।
ॐ सर्वयज्ञाधिपाय नमः ।
ॐ यज्विने नमः ।
ॐ जरामरणवर्जिताय नमः ।
ॐ शिवलिङ्गप्रतिष्ठात्रे नमः ।
ॐ सर्वापगुणवर्जिताय नमः ।
ॐ परमात्मने नमः ।
ॐ परब्रह्मणे नमः ।
ॐ सच्चिदानंदविग्रहाय नमः ।
ॐ परंज्योतिषे नमः ॥ १००॥
ॐ परंधाम्ने नमः ।
ॐ पराकाशाय नमः ।
ॐ परात्पराय नमः ।
ॐ परेशाय नमः ।
ॐ पारगाय नमः ।
ॐ पाराय नमः ।
ॐ सर्वदेवात्मकाय नमः ।
ॐ परस्मै नमः ॥ १०८॥
इति श्रीरामाष्टोत्तरशतनामावलिस्समाप्ता ।
Proofread by : Sunder Hattangadi sunderh@hotmail.com
% File name : raama108.itx
% Text title : shrIrAmAShTottara shatanAmAvali
% Texttype : nAmAvalI
% Author : Traditional
% Subject : philosophy/hinduism/religion
% Transliterated by :
% Proofread by : Sunder Hattangadi sunderh@hotmail.com
% Description/comments : padmapurANa
% Latest update : July 4, 2006
% Send corrections to : sanskrit@cheerful.com
This text is prepared by volunteers and is to be used for personal study
and research. The file is not to be copied or reposted for promotion of
any website or individuals or for commercial purpose without permission.
Please help to maintain respect for volunteer spirit.