Chaturvimshati Avatara Stotram 1चतुर्विंशत्यवतार स्तोत्रम् 1 చతుర్వింశత్యవతార స్తోత్రమ్ 1 சதுர்விஂஶத்யவதார ஸ்தோத்ரம் 1 ಚತುರ್ವಿಂಶತ್ಯವತಾರ ಸ್ತೋತ್ರಮ್ 1 ચતુર્વિંશત્યવતાર સ્તોત્રમ્ 1 চতুর্বিংশত্যবতার স্তোত্রম্ 1 ଚତୁର୍ଵିଂଶତ୍ଯଵତାର ସ୍ତୋତ୍ରମ୍ 1 ചതുര്വിംശത്യവതാര സ്തോത്രമ് 1

Stotram Info:

Author : UnKnown
Deity : Maha Vishnu > Vishnu > Dashavatara
Source : UnKnown Source
Stotram Type : Stotram

Download Stotram Lyrics (pdf & direct Links):

⇒ Chaturvimshati Avatara Stotram 1 In Sanskrit / Hindi :

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Chaturvimshati Avatara Stotram 1 In Telugu:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Chaturvimshati Avatara Stotram 1 In Tamil:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Chaturvimshati Avatara Stotram 1 In Kannada:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Chaturvimshati Avatara Stotram 1 In Gujarati:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Chaturvimshati Avatara Stotram 1 In Punjabi:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Chaturvimshati Avatara Stotram 1 In Bengali:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Chaturvimshati Avatara Stotram 1 In Oriya:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Chaturvimshati Avatara Stotram 1 In Malayalam:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

Meaning:

coming soon

Listen Online:

S.No Link Singer Music Song Name
coming soon

Buy & Download mp3 Audio:

S.No Link Singer Album Song Name Price
coming soon

Sample text lyrics in English:

shrIchaturviMshatyavatArastotram

{|| shrIchaturviMshatyavatArastotram ||}
shrIgaNeshAya namaH |
pAtAlagaM kShititalaM suravRRindapAtA hatvA.a.adidaityamudadhernidadhau jalordhvam |
uddhRRitya chAtanuta yastanuto yajUMShi taM sUkaraM prathamaprathamaM namAmi || 1|| var taM sha~NkaraM

svAyambhuvaM manumapAchcha bhuvaM samastAM bhUtvA tadIyatanayAtanayo.atha hatvA ||

yaH svAtmajaiH suragaNairasuravrajaM taM yaj~naM dvitIyamabhavAya bhaje.advitIyam || 2||

prAdurbabhUva bhavadurbalachittavRRittIn j~nAnopadesharahitAnupadeShTukAmaH |
yo devavandyacharaNo nanu devahUtyAM vande.avagAhakapishaM kapilaM tRRitIyam || 3||

yaH sUnukAmukamasUnuparodhayantaM santoShayan svajanakaM svajanArtihAtrim |
jaj~ne vidhUtabhavabhIravadhUtaveSho datto bhavaprabhavaduHkhaharo.astu turyaH || 4||

sa~NkalpamAtrakaraNAdgatakalpanaShTaM gUDhaM svatattvanigamaM sugamaM kariShyan |
dhAturvichArachaturo.ajani yashchaturdhA sevasva pa~nchamamapa~nchasharaM kumAram || 5||

satkAramarhati satAmapakArako.apItyevaMvidhAmRRiShigiraM vishadAM vidhyAsyan |
yo.asheShadoShasadane madane.adayiShTa nArAyaNo vijayado jayatAt sa ShaShThaH || 6||

yaH keshave.akRRitaratiM kila shaishave.api dRRiShTvA svaduHkhaharaNaM sharaNaM tadeva |
tasmai sunItitanayAya nayAnvitAya nityaM dhruvAya varadaM varaye.ashvasaMkhyam || 7||

kiM venamutpathagataM pupuve na bhUmiM kiM dugdharUpamatha sAramadugdha yo na |
taM vai hitAya jagatAM vihitAvatAraM vande.aShTamaM pRRithumahaM pRRithulapratApam || 8||

pUrvaM nijAcharaNato gRRihiNAmapUrvaM dharmaM janAya nididesha janAntaraj~naH |
yo.ante tathaiva virajastamasAM virajyannatyarShabho.astu navamo navasiddhidaH saH || 9||

nidrAnvitasya mukhato hi chaturmukhasya srastA jale pratidade.apritamaH shrutIryaH |