Hanumath Stavarajaहनुमत्स्तवराजः హనుమత్స్తవరాజః ஹநுமத்ஸ்தவராஜஃ ಹನುಮತ್ಸ್ತವರಾಜಃ હનુમત્સ્તવરાજઃ হনুমত্স্তবরাজঃ ହନୁମତ୍ସ୍ତଵରାଜଃ ഹനുമത്സ്തവരാജഃ

Stotram Info:

Author : UnKnown
Deity : Hanuma
Source : UnKnown Source
Stotram Type : Stavarajam

Download Stotram Lyrics (pdf & direct Links):

⇒ Hanumath Stavaraja In Sanskrit / Hindi :

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Hanumath Stavaraja In Telugu:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Hanumath Stavaraja In Tamil:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Hanumath Stavaraja In Kannada:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Hanumath Stavaraja In Gujarati:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Hanumath Stavaraja In Punjabi:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Hanumath Stavaraja In Bengali:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Hanumath Stavaraja In Oriya:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Hanumath Stavaraja In Malayalam:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

Meaning:

coming soon

Listen Online:

S.No Link Singer Music Song Name
coming soon

Buy & Download mp3 Audio:

S.No Link Singer Album Song Name Price
coming soon

Sample text lyrics in English:

shrIhanumatstavarAjaH

{|| shrIhanumatstavarAjaH ||}
shrIgaNeshAya namaH |
hanumAnuvAcha |
tirashchAmapi yo rAjA samavAyaM samIyuShAm |
tathA sugrIvamukhyAnAM yastaM vandyaM namAmyaham || 1||

sakRRideva prasannAya vishiShTAyaiva rAjyadaH |
vibhIShaNAya yo devastaM vIraM praNamAmyaham || 2||

yo mahApuruSho vyApI mahAbdhau kRRitasetukaH |
stuto yena jaTAyushcha mahAviShNuM namAmyaham || 3||

tejasApyAyitA yasya jvalanti jvalanAdayaH |
prakAshate svatantro yastaM jvalantaM namAmyaham || 4||

sarvatomukhatA yena lIlayA darshitA raNe |
rAkShaseshvarayodhAnAM taM vande sarvatomukham || 5||

nRRibhAvaM tu prapannAnAM hinasti cha sadA rujam |
nRRisiMhatanumaprApto yastaM nRRisiMhaM namAmyaham || 6||

yasmAdvibhyati vAtArkajvalanendrAH samRRityavaH |
bhayaM tanoti pApAnAM bhIShaNaM taM namAmyaham || 7||

parasya yogyatAM vIkShya harate pApasantatim |
purasya yogyatAM vIkShya taM bhadraM praNamAmyaham || 8||

yo mRRityuM nijadAsAnAM mArayatyaticheShTadaH |
tatrApi nijadAsArthaM mRRityumRRityuM namAmyaham || 9||