Parashurama Sahasranama Stotramपरशुरामसहस्रनामस्तोत्रम् పరశురామసహస్రనామస్తోత్రమ్ பரஶுராமஸஹஸ்ரநாமஸ்தோத்ரம் ಪರಶುರಾಮಸಹಸ್ರನಾಮಸ್ತೋತ್ರಮ್ પરશુરામસહસ્રનામસ્તોત્રમ્ পরশুরামসহস্রনামস্তোত্রম্ ପରଶୁରାମସହସ୍ରନାମସ୍ତୋତ୍ରମ୍ പരശുരാമസഹസ്രനാമസ്തോത്രമ്

Stotram Info:

Author : Rama
Deity : Maha Vishnu > Parashurama
Source : Agni Puranam
Stotram Type : Sahasra Nama Stotram

Download Stotram Lyrics (pdf & direct Links):

⇒ Parashurama Sahasranama Stotram In Sanskrit / Hindi :

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Parashurama Sahasranama Stotram In Telugu:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Parashurama Sahasranama Stotram In Tamil:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Parashurama Sahasranama Stotram In Kannada:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Parashurama Sahasranama Stotram In Gujarati:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Parashurama Sahasranama Stotram In Punjabi:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Parashurama Sahasranama Stotram In Bengali:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Parashurama Sahasranama Stotram In Oriya:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Parashurama Sahasranama Stotram In Malayalam:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

Meaning:

coming soon

Listen Online:

S.No Link Singer Music Song Name
coming soon

Buy & Download mp3 Audio:

S.No Link Singer Album Song Name Price
coming soon

Sample text lyrics in English:

parashurAmasahasranAmastotra

{|| parashurAmasahasranAmastotra ||}
purA dAsharathI rAmaH kRRitodvAhaH sabAndhavaH |
gachChan ayodhyAM rAjendraH pitRRimAtRRisuhRRiddhataH || 1||

dadarsha yAntaM mArgeNa kShatriyAntakaraM vibhum |
rAmaM taM bhArgavaM dRRiShTavAbhitastuShTAva rAghavaH |
rAmaH shrImAnmahAviShNuriti nAmasahasrataH || 2||

ahaM tvattaH paraM rAma vicharAmi svalIlayA |
ityuktavantamabhyarcha praNipatya kRRitAnjaliH || 3||

shrI rAghava uvAcha -
yannAmagrahaNAjjantuH prApnuyAtra bhavApadam |
yasya pAdArchanAtsiddhiH svepsitA naumi bhArgavam || 4||

nihspRRiho yaH sadA devo bhUmyAM vasati mAdhavaH |
AtmabodhodadhiM svachChaM yoginaM naumi bhArgavam || 5||

yasmAdetajjagat sarvaM jAyate yatra lIlayA |
sthitiM prApnoti deveshaM jAmadagnyaM namAmyaham || 6||

yasya bhrUbha~NgamAtreNa brahmAdyAH sakalAH surAH |
shatavAraM bhavanyatra bhavanti na bhavanti cha || 7||

tapa ugraM chachArAdau yamuddishya cha reNukA |
AdyA shaktirmahAdevI rAmaM taM praNamAmyaham || 8||

|| atha viniyogaH ||
OM asya shrIjAmadagnyasahasranAmastotramahAmantrasya | shrI rAma RRiShiH |